Declension table of ?kāyaśuddhi

Deva

FeminineSingularDualPlural
Nominativekāyaśuddhiḥ kāyaśuddhī kāyaśuddhayaḥ
Vocativekāyaśuddhe kāyaśuddhī kāyaśuddhayaḥ
Accusativekāyaśuddhim kāyaśuddhī kāyaśuddhīḥ
Instrumentalkāyaśuddhyā kāyaśuddhibhyām kāyaśuddhibhiḥ
Dativekāyaśuddhyai kāyaśuddhaye kāyaśuddhibhyām kāyaśuddhibhyaḥ
Ablativekāyaśuddhyāḥ kāyaśuddheḥ kāyaśuddhibhyām kāyaśuddhibhyaḥ
Genitivekāyaśuddhyāḥ kāyaśuddheḥ kāyaśuddhyoḥ kāyaśuddhīnām
Locativekāyaśuddhyām kāyaśuddhau kāyaśuddhyoḥ kāyaśuddhiṣu

Compound kāyaśuddhi -

Adverb -kāyaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria