Declension table of ?kāyavyūha

Deva

MasculineSingularDualPlural
Nominativekāyavyūhaḥ kāyavyūhau kāyavyūhāḥ
Vocativekāyavyūha kāyavyūhau kāyavyūhāḥ
Accusativekāyavyūham kāyavyūhau kāyavyūhān
Instrumentalkāyavyūhena kāyavyūhābhyām kāyavyūhaiḥ kāyavyūhebhiḥ
Dativekāyavyūhāya kāyavyūhābhyām kāyavyūhebhyaḥ
Ablativekāyavyūhāt kāyavyūhābhyām kāyavyūhebhyaḥ
Genitivekāyavyūhasya kāyavyūhayoḥ kāyavyūhānām
Locativekāyavyūhe kāyavyūhayoḥ kāyavyūheṣu

Compound kāyavyūha -

Adverb -kāyavyūham -kāyavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria