Declension table of ?kāyavatā

Deva

FeminineSingularDualPlural
Nominativekāyavatā kāyavate kāyavatāḥ
Vocativekāyavate kāyavate kāyavatāḥ
Accusativekāyavatām kāyavate kāyavatāḥ
Instrumentalkāyavatayā kāyavatābhyām kāyavatābhiḥ
Dativekāyavatāyai kāyavatābhyām kāyavatābhyaḥ
Ablativekāyavatāyāḥ kāyavatābhyām kāyavatābhyaḥ
Genitivekāyavatāyāḥ kāyavatayoḥ kāyavatānām
Locativekāyavatāyām kāyavatayoḥ kāyavatāsu

Adverb -kāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria