Declension table of ?kāyavat

Deva

NeuterSingularDualPlural
Nominativekāyavat kāyavantī kāyavatī kāyavanti
Vocativekāyavat kāyavantī kāyavatī kāyavanti
Accusativekāyavat kāyavantī kāyavatī kāyavanti
Instrumentalkāyavatā kāyavadbhyām kāyavadbhiḥ
Dativekāyavate kāyavadbhyām kāyavadbhyaḥ
Ablativekāyavataḥ kāyavadbhyām kāyavadbhyaḥ
Genitivekāyavataḥ kāyavatoḥ kāyavatām
Locativekāyavati kāyavatoḥ kāyavatsu

Adverb -kāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria