Declension table of ?kāyavat

Deva

MasculineSingularDualPlural
Nominativekāyavān kāyavantau kāyavantaḥ
Vocativekāyavan kāyavantau kāyavantaḥ
Accusativekāyavantam kāyavantau kāyavataḥ
Instrumentalkāyavatā kāyavadbhyām kāyavadbhiḥ
Dativekāyavate kāyavadbhyām kāyavadbhyaḥ
Ablativekāyavataḥ kāyavadbhyām kāyavadbhyaḥ
Genitivekāyavataḥ kāyavatoḥ kāyavatām
Locativekāyavati kāyavatoḥ kāyavatsu

Compound kāyavat -

Adverb -kāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria