Declension table of ?kāyavalana

Deva

NeuterSingularDualPlural
Nominativekāyavalanam kāyavalane kāyavalanāni
Vocativekāyavalana kāyavalane kāyavalanāni
Accusativekāyavalanam kāyavalane kāyavalanāni
Instrumentalkāyavalanena kāyavalanābhyām kāyavalanaiḥ
Dativekāyavalanāya kāyavalanābhyām kāyavalanebhyaḥ
Ablativekāyavalanāt kāyavalanābhyām kāyavalanebhyaḥ
Genitivekāyavalanasya kāyavalanayoḥ kāyavalanānām
Locativekāyavalane kāyavalanayoḥ kāyavalaneṣu

Compound kāyavalana -

Adverb -kāyavalanam -kāyavalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria