Declension table of ?kāyasthiti

Deva

FeminineSingularDualPlural
Nominativekāyasthitiḥ kāyasthitī kāyasthitayaḥ
Vocativekāyasthite kāyasthitī kāyasthitayaḥ
Accusativekāyasthitim kāyasthitī kāyasthitīḥ
Instrumentalkāyasthityā kāyasthitibhyām kāyasthitibhiḥ
Dativekāyasthityai kāyasthitaye kāyasthitibhyām kāyasthitibhyaḥ
Ablativekāyasthityāḥ kāyasthiteḥ kāyasthitibhyām kāyasthitibhyaḥ
Genitivekāyasthityāḥ kāyasthiteḥ kāyasthityoḥ kāyasthitīnām
Locativekāyasthityām kāyasthitau kāyasthityoḥ kāyasthitiṣu

Compound kāyasthiti -

Adverb -kāyasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria