Declension table of ?kāyasthita

Deva

MasculineSingularDualPlural
Nominativekāyasthitaḥ kāyasthitau kāyasthitāḥ
Vocativekāyasthita kāyasthitau kāyasthitāḥ
Accusativekāyasthitam kāyasthitau kāyasthitān
Instrumentalkāyasthitena kāyasthitābhyām kāyasthitaiḥ kāyasthitebhiḥ
Dativekāyasthitāya kāyasthitābhyām kāyasthitebhyaḥ
Ablativekāyasthitāt kāyasthitābhyām kāyasthitebhyaḥ
Genitivekāyasthitasya kāyasthitayoḥ kāyasthitānām
Locativekāyasthite kāyasthitayoḥ kāyasthiteṣu

Compound kāyasthita -

Adverb -kāyasthitam -kāyasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria