Declension table of ?kāyasthālī

Deva

FeminineSingularDualPlural
Nominativekāyasthālī kāyasthālyau kāyasthālyaḥ
Vocativekāyasthāli kāyasthālyau kāyasthālyaḥ
Accusativekāyasthālīm kāyasthālyau kāyasthālīḥ
Instrumentalkāyasthālyā kāyasthālībhyām kāyasthālībhiḥ
Dativekāyasthālyai kāyasthālībhyām kāyasthālībhyaḥ
Ablativekāyasthālyāḥ kāyasthālībhyām kāyasthālībhyaḥ
Genitivekāyasthālyāḥ kāyasthālyoḥ kāyasthālīnām
Locativekāyasthālyām kāyasthālyoḥ kāyasthālīṣu

Compound kāyasthāli - kāyasthālī -

Adverb -kāyasthāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria