Declension table of ?kāyakleśa

Deva

MasculineSingularDualPlural
Nominativekāyakleśaḥ kāyakleśau kāyakleśāḥ
Vocativekāyakleśa kāyakleśau kāyakleśāḥ
Accusativekāyakleśam kāyakleśau kāyakleśān
Instrumentalkāyakleśena kāyakleśābhyām kāyakleśaiḥ kāyakleśebhiḥ
Dativekāyakleśāya kāyakleśābhyām kāyakleśebhyaḥ
Ablativekāyakleśāt kāyakleśābhyām kāyakleśebhyaḥ
Genitivekāyakleśasya kāyakleśayoḥ kāyakleśānām
Locativekāyakleśe kāyakleśayoḥ kāyakleśeṣu

Compound kāyakleśa -

Adverb -kāyakleśam -kāyakleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria