Declension table of ?kāyagatā

Deva

FeminineSingularDualPlural
Nominativekāyagatā kāyagate kāyagatāḥ
Vocativekāyagate kāyagate kāyagatāḥ
Accusativekāyagatām kāyagate kāyagatāḥ
Instrumentalkāyagatayā kāyagatābhyām kāyagatābhiḥ
Dativekāyagatāyai kāyagatābhyām kāyagatābhyaḥ
Ablativekāyagatāyāḥ kāyagatābhyām kāyagatābhyaḥ
Genitivekāyagatāyāḥ kāyagatayoḥ kāyagatānām
Locativekāyagatāyām kāyagatayoḥ kāyagatāsu

Adverb -kāyagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria