Declension table of ?kāyagata

Deva

NeuterSingularDualPlural
Nominativekāyagatam kāyagate kāyagatāni
Vocativekāyagata kāyagate kāyagatāni
Accusativekāyagatam kāyagate kāyagatāni
Instrumentalkāyagatena kāyagatābhyām kāyagataiḥ
Dativekāyagatāya kāyagatābhyām kāyagatebhyaḥ
Ablativekāyagatāt kāyagatābhyām kāyagatebhyaḥ
Genitivekāyagatasya kāyagatayoḥ kāyagatānām
Locativekāyagate kāyagatayoḥ kāyagateṣu

Compound kāyagata -

Adverb -kāyagatam -kāyagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria