Declension table of ?kāyagata

Deva

MasculineSingularDualPlural
Nominativekāyagataḥ kāyagatau kāyagatāḥ
Vocativekāyagata kāyagatau kāyagatāḥ
Accusativekāyagatam kāyagatau kāyagatān
Instrumentalkāyagatena kāyagatābhyām kāyagataiḥ kāyagatebhiḥ
Dativekāyagatāya kāyagatābhyām kāyagatebhyaḥ
Ablativekāyagatāt kāyagatābhyām kāyagatebhyaḥ
Genitivekāyagatasya kāyagatayoḥ kāyagatānām
Locativekāyagate kāyagatayoḥ kāyagateṣu

Compound kāyagata -

Adverb -kāyagatam -kāyagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria