Declension table of ?kāyadaṇḍa

Deva

MasculineSingularDualPlural
Nominativekāyadaṇḍaḥ kāyadaṇḍau kāyadaṇḍāḥ
Vocativekāyadaṇḍa kāyadaṇḍau kāyadaṇḍāḥ
Accusativekāyadaṇḍam kāyadaṇḍau kāyadaṇḍān
Instrumentalkāyadaṇḍena kāyadaṇḍābhyām kāyadaṇḍaiḥ kāyadaṇḍebhiḥ
Dativekāyadaṇḍāya kāyadaṇḍābhyām kāyadaṇḍebhyaḥ
Ablativekāyadaṇḍāt kāyadaṇḍābhyām kāyadaṇḍebhyaḥ
Genitivekāyadaṇḍasya kāyadaṇḍayoḥ kāyadaṇḍānām
Locativekāyadaṇḍe kāyadaṇḍayoḥ kāyadaṇḍeṣu

Compound kāyadaṇḍa -

Adverb -kāyadaṇḍam -kāyadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria