Declension table of ?kāyabandhana

Deva

NeuterSingularDualPlural
Nominativekāyabandhanam kāyabandhane kāyabandhanāni
Vocativekāyabandhana kāyabandhane kāyabandhanāni
Accusativekāyabandhanam kāyabandhane kāyabandhanāni
Instrumentalkāyabandhanena kāyabandhanābhyām kāyabandhanaiḥ
Dativekāyabandhanāya kāyabandhanābhyām kāyabandhanebhyaḥ
Ablativekāyabandhanāt kāyabandhanābhyām kāyabandhanebhyaḥ
Genitivekāyabandhanasya kāyabandhanayoḥ kāyabandhanānām
Locativekāyabandhane kāyabandhanayoḥ kāyabandhaneṣu

Compound kāyabandhana -

Adverb -kāyabandhanam -kāyabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria