Declension table of ?kāyāvatāra

Deva

MasculineSingularDualPlural
Nominativekāyāvatāraḥ kāyāvatārau kāyāvatārāḥ
Vocativekāyāvatāra kāyāvatārau kāyāvatārāḥ
Accusativekāyāvatāram kāyāvatārau kāyāvatārān
Instrumentalkāyāvatāreṇa kāyāvatārābhyām kāyāvatāraiḥ kāyāvatārebhiḥ
Dativekāyāvatārāya kāyāvatārābhyām kāyāvatārebhyaḥ
Ablativekāyāvatārāt kāyāvatārābhyām kāyāvatārebhyaḥ
Genitivekāyāvatārasya kāyāvatārayoḥ kāyāvatārāṇām
Locativekāyāvatāre kāyāvatārayoḥ kāyāvatāreṣu

Compound kāyāvatāra -

Adverb -kāyāvatāram -kāyāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria