Declension table of ?kāyāvarohaṇa

Deva

NeuterSingularDualPlural
Nominativekāyāvarohaṇam kāyāvarohaṇe kāyāvarohaṇāni
Vocativekāyāvarohaṇa kāyāvarohaṇe kāyāvarohaṇāni
Accusativekāyāvarohaṇam kāyāvarohaṇe kāyāvarohaṇāni
Instrumentalkāyāvarohaṇena kāyāvarohaṇābhyām kāyāvarohaṇaiḥ
Dativekāyāvarohaṇāya kāyāvarohaṇābhyām kāyāvarohaṇebhyaḥ
Ablativekāyāvarohaṇāt kāyāvarohaṇābhyām kāyāvarohaṇebhyaḥ
Genitivekāyāvarohaṇasya kāyāvarohaṇayoḥ kāyāvarohaṇānām
Locativekāyāvarohaṇe kāyāvarohaṇayoḥ kāyāvarohaṇeṣu

Compound kāyāvarohaṇa -

Adverb -kāyāvarohaṇam -kāyāvarohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria