Declension table of ?kāvyodaya

Deva

MasculineSingularDualPlural
Nominativekāvyodayaḥ kāvyodayau kāvyodayāḥ
Vocativekāvyodaya kāvyodayau kāvyodayāḥ
Accusativekāvyodayam kāvyodayau kāvyodayān
Instrumentalkāvyodayena kāvyodayābhyām kāvyodayaiḥ kāvyodayebhiḥ
Dativekāvyodayāya kāvyodayābhyām kāvyodayebhyaḥ
Ablativekāvyodayāt kāvyodayābhyām kāvyodayebhyaḥ
Genitivekāvyodayasya kāvyodayayoḥ kāvyodayānām
Locativekāvyodaye kāvyodayayoḥ kāvyodayeṣu

Compound kāvyodaya -

Adverb -kāvyodayam -kāvyodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria