Declension table of ?kāvyavilāsa

Deva

MasculineSingularDualPlural
Nominativekāvyavilāsaḥ kāvyavilāsau kāvyavilāsāḥ
Vocativekāvyavilāsa kāvyavilāsau kāvyavilāsāḥ
Accusativekāvyavilāsam kāvyavilāsau kāvyavilāsān
Instrumentalkāvyavilāsena kāvyavilāsābhyām kāvyavilāsaiḥ kāvyavilāsebhiḥ
Dativekāvyavilāsāya kāvyavilāsābhyām kāvyavilāsebhyaḥ
Ablativekāvyavilāsāt kāvyavilāsābhyām kāvyavilāsebhyaḥ
Genitivekāvyavilāsasya kāvyavilāsayoḥ kāvyavilāsānām
Locativekāvyavilāse kāvyavilāsayoḥ kāvyavilāseṣu

Compound kāvyavilāsa -

Adverb -kāvyavilāsam -kāvyavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria