Declension table of ?kāvyasudhā

Deva

FeminineSingularDualPlural
Nominativekāvyasudhā kāvyasudhe kāvyasudhāḥ
Vocativekāvyasudhe kāvyasudhe kāvyasudhāḥ
Accusativekāvyasudhām kāvyasudhe kāvyasudhāḥ
Instrumentalkāvyasudhayā kāvyasudhābhyām kāvyasudhābhiḥ
Dativekāvyasudhāyai kāvyasudhābhyām kāvyasudhābhyaḥ
Ablativekāvyasudhāyāḥ kāvyasudhābhyām kāvyasudhābhyaḥ
Genitivekāvyasudhāyāḥ kāvyasudhayoḥ kāvyasudhānām
Locativekāvyasudhāyām kāvyasudhayoḥ kāvyasudhāsu

Adverb -kāvyasudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria