Declension table of ?kāvyasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativekāvyasārasaṅgrahaḥ kāvyasārasaṅgrahau kāvyasārasaṅgrahāḥ
Vocativekāvyasārasaṅgraha kāvyasārasaṅgrahau kāvyasārasaṅgrahāḥ
Accusativekāvyasārasaṅgraham kāvyasārasaṅgrahau kāvyasārasaṅgrahān
Instrumentalkāvyasārasaṅgraheṇa kāvyasārasaṅgrahābhyām kāvyasārasaṅgrahaiḥ kāvyasārasaṅgrahebhiḥ
Dativekāvyasārasaṅgrahāya kāvyasārasaṅgrahābhyām kāvyasārasaṅgrahebhyaḥ
Ablativekāvyasārasaṅgrahāt kāvyasārasaṅgrahābhyām kāvyasārasaṅgrahebhyaḥ
Genitivekāvyasārasaṅgrahasya kāvyasārasaṅgrahayoḥ kāvyasārasaṅgrahāṇām
Locativekāvyasārasaṅgrahe kāvyasārasaṅgrahayoḥ kāvyasārasaṅgraheṣu

Compound kāvyasārasaṅgraha -

Adverb -kāvyasārasaṅgraham -kāvyasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria