Declension table of ?kāvyasañjīvanī

Deva

FeminineSingularDualPlural
Nominativekāvyasañjīvanī kāvyasañjīvanyau kāvyasañjīvanyaḥ
Vocativekāvyasañjīvani kāvyasañjīvanyau kāvyasañjīvanyaḥ
Accusativekāvyasañjīvanīm kāvyasañjīvanyau kāvyasañjīvanīḥ
Instrumentalkāvyasañjīvanyā kāvyasañjīvanībhyām kāvyasañjīvanībhiḥ
Dativekāvyasañjīvanyai kāvyasañjīvanībhyām kāvyasañjīvanībhyaḥ
Ablativekāvyasañjīvanyāḥ kāvyasañjīvanībhyām kāvyasañjīvanībhyaḥ
Genitivekāvyasañjīvanyāḥ kāvyasañjīvanyoḥ kāvyasañjīvanīnām
Locativekāvyasañjīvanyām kāvyasañjīvanyoḥ kāvyasañjīvanīṣu

Compound kāvyasañjīvani - kāvyasañjīvanī -

Adverb -kāvyasañjīvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria