Declension table of ?kāvyasaṃhāra

Deva

MasculineSingularDualPlural
Nominativekāvyasaṃhāraḥ kāvyasaṃhārau kāvyasaṃhārāḥ
Vocativekāvyasaṃhāra kāvyasaṃhārau kāvyasaṃhārāḥ
Accusativekāvyasaṃhāram kāvyasaṃhārau kāvyasaṃhārān
Instrumentalkāvyasaṃhāreṇa kāvyasaṃhārābhyām kāvyasaṃhāraiḥ kāvyasaṃhārebhiḥ
Dativekāvyasaṃhārāya kāvyasaṃhārābhyām kāvyasaṃhārebhyaḥ
Ablativekāvyasaṃhārāt kāvyasaṃhārābhyām kāvyasaṃhārebhyaḥ
Genitivekāvyasaṃhārasya kāvyasaṃhārayoḥ kāvyasaṃhārāṇām
Locativekāvyasaṃhāre kāvyasaṃhārayoḥ kāvyasaṃhāreṣu

Compound kāvyasaṃhāra -

Adverb -kāvyasaṃhāram -kāvyasaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria