Declension table of ?kāvyaprakāśapradīpa

Deva

MasculineSingularDualPlural
Nominativekāvyaprakāśapradīpaḥ kāvyaprakāśapradīpau kāvyaprakāśapradīpāḥ
Vocativekāvyaprakāśapradīpa kāvyaprakāśapradīpau kāvyaprakāśapradīpāḥ
Accusativekāvyaprakāśapradīpam kāvyaprakāśapradīpau kāvyaprakāśapradīpān
Instrumentalkāvyaprakāśapradīpena kāvyaprakāśapradīpābhyām kāvyaprakāśapradīpaiḥ kāvyaprakāśapradīpebhiḥ
Dativekāvyaprakāśapradīpāya kāvyaprakāśapradīpābhyām kāvyaprakāśapradīpebhyaḥ
Ablativekāvyaprakāśapradīpāt kāvyaprakāśapradīpābhyām kāvyaprakāśapradīpebhyaḥ
Genitivekāvyaprakāśapradīpasya kāvyaprakāśapradīpayoḥ kāvyaprakāśapradīpānām
Locativekāvyaprakāśapradīpe kāvyaprakāśapradīpayoḥ kāvyaprakāśapradīpeṣu

Compound kāvyaprakāśapradīpa -

Adverb -kāvyaprakāśapradīpam -kāvyaprakāśapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria