Declension table of ?kāvyaprakāśanidarśana

Deva

NeuterSingularDualPlural
Nominativekāvyaprakāśanidarśanam kāvyaprakāśanidarśane kāvyaprakāśanidarśanāni
Vocativekāvyaprakāśanidarśana kāvyaprakāśanidarśane kāvyaprakāśanidarśanāni
Accusativekāvyaprakāśanidarśanam kāvyaprakāśanidarśane kāvyaprakāśanidarśanāni
Instrumentalkāvyaprakāśanidarśanena kāvyaprakāśanidarśanābhyām kāvyaprakāśanidarśanaiḥ
Dativekāvyaprakāśanidarśanāya kāvyaprakāśanidarśanābhyām kāvyaprakāśanidarśanebhyaḥ
Ablativekāvyaprakāśanidarśanāt kāvyaprakāśanidarśanābhyām kāvyaprakāśanidarśanebhyaḥ
Genitivekāvyaprakāśanidarśanasya kāvyaprakāśanidarśanayoḥ kāvyaprakāśanidarśanānām
Locativekāvyaprakāśanidarśane kāvyaprakāśanidarśanayoḥ kāvyaprakāśanidarśaneṣu

Compound kāvyaprakāśanidarśana -

Adverb -kāvyaprakāśanidarśanam -kāvyaprakāśanidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria