Declension table of ?kāvyaprakāśamañjarī

Deva

FeminineSingularDualPlural
Nominativekāvyaprakāśamañjarī kāvyaprakāśamañjaryau kāvyaprakāśamañjaryaḥ
Vocativekāvyaprakāśamañjari kāvyaprakāśamañjaryau kāvyaprakāśamañjaryaḥ
Accusativekāvyaprakāśamañjarīm kāvyaprakāśamañjaryau kāvyaprakāśamañjarīḥ
Instrumentalkāvyaprakāśamañjaryā kāvyaprakāśamañjarībhyām kāvyaprakāśamañjarībhiḥ
Dativekāvyaprakāśamañjaryai kāvyaprakāśamañjarībhyām kāvyaprakāśamañjarībhyaḥ
Ablativekāvyaprakāśamañjaryāḥ kāvyaprakāśamañjarībhyām kāvyaprakāśamañjarībhyaḥ
Genitivekāvyaprakāśamañjaryāḥ kāvyaprakāśamañjaryoḥ kāvyaprakāśamañjarīṇām
Locativekāvyaprakāśamañjaryām kāvyaprakāśamañjaryoḥ kāvyaprakāśamañjarīṣu

Compound kāvyaprakāśamañjari - kāvyaprakāśamañjarī -

Adverb -kāvyaprakāśamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria