Declension table of ?kāvyaprakāśadīpikā

Deva

FeminineSingularDualPlural
Nominativekāvyaprakāśadīpikā kāvyaprakāśadīpike kāvyaprakāśadīpikāḥ
Vocativekāvyaprakāśadīpike kāvyaprakāśadīpike kāvyaprakāśadīpikāḥ
Accusativekāvyaprakāśadīpikām kāvyaprakāśadīpike kāvyaprakāśadīpikāḥ
Instrumentalkāvyaprakāśadīpikayā kāvyaprakāśadīpikābhyām kāvyaprakāśadīpikābhiḥ
Dativekāvyaprakāśadīpikāyai kāvyaprakāśadīpikābhyām kāvyaprakāśadīpikābhyaḥ
Ablativekāvyaprakāśadīpikāyāḥ kāvyaprakāśadīpikābhyām kāvyaprakāśadīpikābhyaḥ
Genitivekāvyaprakāśadīpikāyāḥ kāvyaprakāśadīpikayoḥ kāvyaprakāśadīpikānām
Locativekāvyaprakāśadīpikāyām kāvyaprakāśadīpikayoḥ kāvyaprakāśadīpikāsu

Adverb -kāvyaprakāśadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria