Declension table of ?kāvyaliṅga

Deva

NeuterSingularDualPlural
Nominativekāvyaliṅgam kāvyaliṅge kāvyaliṅgāni
Vocativekāvyaliṅga kāvyaliṅge kāvyaliṅgāni
Accusativekāvyaliṅgam kāvyaliṅge kāvyaliṅgāni
Instrumentalkāvyaliṅgena kāvyaliṅgābhyām kāvyaliṅgaiḥ
Dativekāvyaliṅgāya kāvyaliṅgābhyām kāvyaliṅgebhyaḥ
Ablativekāvyaliṅgāt kāvyaliṅgābhyām kāvyaliṅgebhyaḥ
Genitivekāvyaliṅgasya kāvyaliṅgayoḥ kāvyaliṅgānām
Locativekāvyaliṅge kāvyaliṅgayoḥ kāvyaliṅgeṣu

Compound kāvyaliṅga -

Adverb -kāvyaliṅgam -kāvyaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria