Declension table of ?kāvyakartṛ

Deva

MasculineSingularDualPlural
Nominativekāvyakartā kāvyakartārau kāvyakartāraḥ
Vocativekāvyakartaḥ kāvyakartārau kāvyakartāraḥ
Accusativekāvyakartāram kāvyakartārau kāvyakartṝn
Instrumentalkāvyakartrā kāvyakartṛbhyām kāvyakartṛbhiḥ
Dativekāvyakartre kāvyakartṛbhyām kāvyakartṛbhyaḥ
Ablativekāvyakartuḥ kāvyakartṛbhyām kāvyakartṛbhyaḥ
Genitivekāvyakartuḥ kāvyakartroḥ kāvyakartṝṇām
Locativekāvyakartari kāvyakartroḥ kāvyakartṛṣu

Compound kāvyakartṛ -

Adverb -kāvyakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria