Declension table of ?kāvyakalpalatāvṛtti

Deva

FeminineSingularDualPlural
Nominativekāvyakalpalatāvṛttiḥ kāvyakalpalatāvṛttī kāvyakalpalatāvṛttayaḥ
Vocativekāvyakalpalatāvṛtte kāvyakalpalatāvṛttī kāvyakalpalatāvṛttayaḥ
Accusativekāvyakalpalatāvṛttim kāvyakalpalatāvṛttī kāvyakalpalatāvṛttīḥ
Instrumentalkāvyakalpalatāvṛttyā kāvyakalpalatāvṛttibhyām kāvyakalpalatāvṛttibhiḥ
Dativekāvyakalpalatāvṛttyai kāvyakalpalatāvṛttaye kāvyakalpalatāvṛttibhyām kāvyakalpalatāvṛttibhyaḥ
Ablativekāvyakalpalatāvṛttyāḥ kāvyakalpalatāvṛtteḥ kāvyakalpalatāvṛttibhyām kāvyakalpalatāvṛttibhyaḥ
Genitivekāvyakalpalatāvṛttyāḥ kāvyakalpalatāvṛtteḥ kāvyakalpalatāvṛttyoḥ kāvyakalpalatāvṛttīnām
Locativekāvyakalpalatāvṛttyām kāvyakalpalatāvṛttau kāvyakalpalatāvṛttyoḥ kāvyakalpalatāvṛttiṣu

Compound kāvyakalpalatāvṛtti -

Adverb -kāvyakalpalatāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria