Declension table of ?kāvyakalpalatā

Deva

FeminineSingularDualPlural
Nominativekāvyakalpalatā kāvyakalpalate kāvyakalpalatāḥ
Vocativekāvyakalpalate kāvyakalpalate kāvyakalpalatāḥ
Accusativekāvyakalpalatām kāvyakalpalate kāvyakalpalatāḥ
Instrumentalkāvyakalpalatayā kāvyakalpalatābhyām kāvyakalpalatābhiḥ
Dativekāvyakalpalatāyai kāvyakalpalatābhyām kāvyakalpalatābhyaḥ
Ablativekāvyakalpalatāyāḥ kāvyakalpalatābhyām kāvyakalpalatābhyaḥ
Genitivekāvyakalpalatāyāḥ kāvyakalpalatayoḥ kāvyakalpalatānām
Locativekāvyakalpalatāyām kāvyakalpalatayoḥ kāvyakalpalatāsu

Adverb -kāvyakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria