Declension table of ?kāvyadevī

Deva

FeminineSingularDualPlural
Nominativekāvyadevī kāvyadevyau kāvyadevyaḥ
Vocativekāvyadevi kāvyadevyau kāvyadevyaḥ
Accusativekāvyadevīm kāvyadevyau kāvyadevīḥ
Instrumentalkāvyadevyā kāvyadevībhyām kāvyadevībhiḥ
Dativekāvyadevyai kāvyadevībhyām kāvyadevībhyaḥ
Ablativekāvyadevyāḥ kāvyadevībhyām kāvyadevībhyaḥ
Genitivekāvyadevyāḥ kāvyadevyoḥ kāvyadevīnām
Locativekāvyadevyām kāvyadevyoḥ kāvyadevīṣu

Compound kāvyadevi - kāvyadevī -

Adverb -kāvyadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria