Declension table of ?kāvyabandha

Deva

MasculineSingularDualPlural
Nominativekāvyabandhaḥ kāvyabandhau kāvyabandhāḥ
Vocativekāvyabandha kāvyabandhau kāvyabandhāḥ
Accusativekāvyabandham kāvyabandhau kāvyabandhān
Instrumentalkāvyabandhena kāvyabandhābhyām kāvyabandhaiḥ kāvyabandhebhiḥ
Dativekāvyabandhāya kāvyabandhābhyām kāvyabandhebhyaḥ
Ablativekāvyabandhāt kāvyabandhābhyām kāvyabandhebhyaḥ
Genitivekāvyabandhasya kāvyabandhayoḥ kāvyabandhānām
Locativekāvyabandhe kāvyabandhayoḥ kāvyabandheṣu

Compound kāvyabandha -

Adverb -kāvyabandham -kāvyabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria