Declension table of ?kāvyāṣṭaka

Deva

NeuterSingularDualPlural
Nominativekāvyāṣṭakam kāvyāṣṭake kāvyāṣṭakāni
Vocativekāvyāṣṭaka kāvyāṣṭake kāvyāṣṭakāni
Accusativekāvyāṣṭakam kāvyāṣṭake kāvyāṣṭakāni
Instrumentalkāvyāṣṭakena kāvyāṣṭakābhyām kāvyāṣṭakaiḥ
Dativekāvyāṣṭakāya kāvyāṣṭakābhyām kāvyāṣṭakebhyaḥ
Ablativekāvyāṣṭakāt kāvyāṣṭakābhyām kāvyāṣṭakebhyaḥ
Genitivekāvyāṣṭakasya kāvyāṣṭakayoḥ kāvyāṣṭakānām
Locativekāvyāṣṭake kāvyāṣṭakayoḥ kāvyāṣṭakeṣu

Compound kāvyāṣṭaka -

Adverb -kāvyāṣṭakam -kāvyāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria