Declension table of ?kāveraṇīya

Deva

MasculineSingularDualPlural
Nominativekāveraṇīyaḥ kāveraṇīyau kāveraṇīyāḥ
Vocativekāveraṇīya kāveraṇīyau kāveraṇīyāḥ
Accusativekāveraṇīyam kāveraṇīyau kāveraṇīyān
Instrumentalkāveraṇīyena kāveraṇīyābhyām kāveraṇīyaiḥ kāveraṇīyebhiḥ
Dativekāveraṇīyāya kāveraṇīyābhyām kāveraṇīyebhyaḥ
Ablativekāveraṇīyāt kāveraṇīyābhyām kāveraṇīyebhyaḥ
Genitivekāveraṇīyasya kāveraṇīyayoḥ kāveraṇīyānām
Locativekāveraṇīye kāveraṇīyayoḥ kāveraṇīyeṣu

Compound kāveraṇīya -

Adverb -kāveraṇīyam -kāveraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria