Declension table of ?kāvandha

Deva

MasculineSingularDualPlural
Nominativekāvandhaḥ kāvandhau kāvandhāḥ
Vocativekāvandha kāvandhau kāvandhāḥ
Accusativekāvandham kāvandhau kāvandhān
Instrumentalkāvandhena kāvandhābhyām kāvandhaiḥ kāvandhebhiḥ
Dativekāvandhāya kāvandhābhyām kāvandhebhyaḥ
Ablativekāvandhāt kāvandhābhyām kāvandhebhyaḥ
Genitivekāvandhasya kāvandhayoḥ kāvandhānām
Locativekāvandhe kāvandhayoḥ kāvandheṣu

Compound kāvandha -

Adverb -kāvandham -kāvandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria