Declension table of ?kāvaṭikā

Deva

FeminineSingularDualPlural
Nominativekāvaṭikā kāvaṭike kāvaṭikāḥ
Vocativekāvaṭike kāvaṭike kāvaṭikāḥ
Accusativekāvaṭikām kāvaṭike kāvaṭikāḥ
Instrumentalkāvaṭikayā kāvaṭikābhyām kāvaṭikābhiḥ
Dativekāvaṭikāyai kāvaṭikābhyām kāvaṭikābhyaḥ
Ablativekāvaṭikāyāḥ kāvaṭikābhyām kāvaṭikābhyaḥ
Genitivekāvaṭikāyāḥ kāvaṭikayoḥ kāvaṭikānām
Locativekāvaṭikāyām kāvaṭikayoḥ kāvaṭikāsu

Adverb -kāvaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria