Declension table of ?kāva

Deva

NeuterSingularDualPlural
Nominativekāvam kāve kāvāni
Vocativekāva kāve kāvāni
Accusativekāvam kāve kāvāni
Instrumentalkāvena kāvābhyām kāvaiḥ
Dativekāvāya kāvābhyām kāvebhyaḥ
Ablativekāvāt kāvābhyām kāvebhyaḥ
Genitivekāvasya kāvayoḥ kāvānām
Locativekāve kāvayoḥ kāveṣu

Compound kāva -

Adverb -kāvam -kāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria