Declension table of ?kāvṛka

Deva

MasculineSingularDualPlural
Nominativekāvṛkaḥ kāvṛkau kāvṛkāḥ
Vocativekāvṛka kāvṛkau kāvṛkāḥ
Accusativekāvṛkam kāvṛkau kāvṛkān
Instrumentalkāvṛkeṇa kāvṛkābhyām kāvṛkaiḥ kāvṛkebhiḥ
Dativekāvṛkāya kāvṛkābhyām kāvṛkebhyaḥ
Ablativekāvṛkāt kāvṛkābhyām kāvṛkebhyaḥ
Genitivekāvṛkasya kāvṛkayoḥ kāvṛkāṇām
Locativekāvṛke kāvṛkayoḥ kāvṛkeṣu

Compound kāvṛka -

Adverb -kāvṛkam -kāvṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria