Declension table of ?kātyāyanīya

Deva

MasculineSingularDualPlural
Nominativekātyāyanīyaḥ kātyāyanīyau kātyāyanīyāḥ
Vocativekātyāyanīya kātyāyanīyau kātyāyanīyāḥ
Accusativekātyāyanīyam kātyāyanīyau kātyāyanīyān
Instrumentalkātyāyanīyena kātyāyanīyābhyām kātyāyanīyaiḥ kātyāyanīyebhiḥ
Dativekātyāyanīyāya kātyāyanīyābhyām kātyāyanīyebhyaḥ
Ablativekātyāyanīyāt kātyāyanīyābhyām kātyāyanīyebhyaḥ
Genitivekātyāyanīyasya kātyāyanīyayoḥ kātyāyanīyānām
Locativekātyāyanīye kātyāyanīyayoḥ kātyāyanīyeṣu

Compound kātyāyanīya -

Adverb -kātyāyanīyam -kātyāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria