Declension table of ?kātyāyanīputra

Deva

MasculineSingularDualPlural
Nominativekātyāyanīputraḥ kātyāyanīputrau kātyāyanīputrāḥ
Vocativekātyāyanīputra kātyāyanīputrau kātyāyanīputrāḥ
Accusativekātyāyanīputram kātyāyanīputrau kātyāyanīputrān
Instrumentalkātyāyanīputreṇa kātyāyanīputrābhyām kātyāyanīputraiḥ kātyāyanīputrebhiḥ
Dativekātyāyanīputrāya kātyāyanīputrābhyām kātyāyanīputrebhyaḥ
Ablativekātyāyanīputrāt kātyāyanīputrābhyām kātyāyanīputrebhyaḥ
Genitivekātyāyanīputrasya kātyāyanīputrayoḥ kātyāyanīputrāṇām
Locativekātyāyanīputre kātyāyanīputrayoḥ kātyāyanīputreṣu

Compound kātyāyanīputra -

Adverb -kātyāyanīputram -kātyāyanīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria