Declension table of ?kātyāyanīkalpa

Deva

MasculineSingularDualPlural
Nominativekātyāyanīkalpaḥ kātyāyanīkalpau kātyāyanīkalpāḥ
Vocativekātyāyanīkalpa kātyāyanīkalpau kātyāyanīkalpāḥ
Accusativekātyāyanīkalpam kātyāyanīkalpau kātyāyanīkalpān
Instrumentalkātyāyanīkalpena kātyāyanīkalpābhyām kātyāyanīkalpaiḥ kātyāyanīkalpebhiḥ
Dativekātyāyanīkalpāya kātyāyanīkalpābhyām kātyāyanīkalpebhyaḥ
Ablativekātyāyanīkalpāt kātyāyanīkalpābhyām kātyāyanīkalpebhyaḥ
Genitivekātyāyanīkalpasya kātyāyanīkalpayoḥ kātyāyanīkalpānām
Locativekātyāyanīkalpe kātyāyanīkalpayoḥ kātyāyanīkalpeṣu

Compound kātyāyanīkalpa -

Adverb -kātyāyanīkalpam -kātyāyanīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria