Declension table of ?kātyāyaneśvara

Deva

NeuterSingularDualPlural
Nominativekātyāyaneśvaram kātyāyaneśvare kātyāyaneśvarāṇi
Vocativekātyāyaneśvara kātyāyaneśvare kātyāyaneśvarāṇi
Accusativekātyāyaneśvaram kātyāyaneśvare kātyāyaneśvarāṇi
Instrumentalkātyāyaneśvareṇa kātyāyaneśvarābhyām kātyāyaneśvaraiḥ
Dativekātyāyaneśvarāya kātyāyaneśvarābhyām kātyāyaneśvarebhyaḥ
Ablativekātyāyaneśvarāt kātyāyaneśvarābhyām kātyāyaneśvarebhyaḥ
Genitivekātyāyaneśvarasya kātyāyaneśvarayoḥ kātyāyaneśvarāṇām
Locativekātyāyaneśvare kātyāyaneśvarayoḥ kātyāyaneśvareṣu

Compound kātyāyaneśvara -

Adverb -kātyāyaneśvaram -kātyāyaneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria