Declension table of ?kātyāyanatantra

Deva

NeuterSingularDualPlural
Nominativekātyāyanatantram kātyāyanatantre kātyāyanatantrāṇi
Vocativekātyāyanatantra kātyāyanatantre kātyāyanatantrāṇi
Accusativekātyāyanatantram kātyāyanatantre kātyāyanatantrāṇi
Instrumentalkātyāyanatantreṇa kātyāyanatantrābhyām kātyāyanatantraiḥ
Dativekātyāyanatantrāya kātyāyanatantrābhyām kātyāyanatantrebhyaḥ
Ablativekātyāyanatantrāt kātyāyanatantrābhyām kātyāyanatantrebhyaḥ
Genitivekātyāyanatantrasya kātyāyanatantrayoḥ kātyāyanatantrāṇām
Locativekātyāyanatantre kātyāyanatantrayoḥ kātyāyanatantreṣu

Compound kātyāyanatantra -

Adverb -kātyāyanatantram -kātyāyanatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria