Declension table of ?kātyāyanasūtra

Deva

NeuterSingularDualPlural
Nominativekātyāyanasūtram kātyāyanasūtre kātyāyanasūtrāṇi
Vocativekātyāyanasūtra kātyāyanasūtre kātyāyanasūtrāṇi
Accusativekātyāyanasūtram kātyāyanasūtre kātyāyanasūtrāṇi
Instrumentalkātyāyanasūtreṇa kātyāyanasūtrābhyām kātyāyanasūtraiḥ
Dativekātyāyanasūtrāya kātyāyanasūtrābhyām kātyāyanasūtrebhyaḥ
Ablativekātyāyanasūtrāt kātyāyanasūtrābhyām kātyāyanasūtrebhyaḥ
Genitivekātyāyanasūtrasya kātyāyanasūtrayoḥ kātyāyanasūtrāṇām
Locativekātyāyanasūtre kātyāyanasūtrayoḥ kātyāyanasūtreṣu

Compound kātyāyanasūtra -

Adverb -kātyāyanasūtram -kātyāyanasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria