Declension table of ?kātyāyanamāhātmya

Deva

NeuterSingularDualPlural
Nominativekātyāyanamāhātmyam kātyāyanamāhātmye kātyāyanamāhātmyāni
Vocativekātyāyanamāhātmya kātyāyanamāhātmye kātyāyanamāhātmyāni
Accusativekātyāyanamāhātmyam kātyāyanamāhātmye kātyāyanamāhātmyāni
Instrumentalkātyāyanamāhātmyena kātyāyanamāhātmyābhyām kātyāyanamāhātmyaiḥ
Dativekātyāyanamāhātmyāya kātyāyanamāhātmyābhyām kātyāyanamāhātmyebhyaḥ
Ablativekātyāyanamāhātmyāt kātyāyanamāhātmyābhyām kātyāyanamāhātmyebhyaḥ
Genitivekātyāyanamāhātmyasya kātyāyanamāhātmyayoḥ kātyāyanamāhātmyānām
Locativekātyāyanamāhātmye kātyāyanamāhātmyayoḥ kātyāyanamāhātmyeṣu

Compound kātyāyanamāhātmya -

Adverb -kātyāyanamāhātmyam -kātyāyanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria