Declension table of kātyāyana

Deva

NeuterSingularDualPlural
Nominativekātyāyanam kātyāyane kātyāyanāni
Vocativekātyāyana kātyāyane kātyāyanāni
Accusativekātyāyanam kātyāyane kātyāyanāni
Instrumentalkātyāyanena kātyāyanābhyām kātyāyanaiḥ
Dativekātyāyanāya kātyāyanābhyām kātyāyanebhyaḥ
Ablativekātyāyanāt kātyāyanābhyām kātyāyanebhyaḥ
Genitivekātyāyanasya kātyāyanayoḥ kātyāyanānām
Locativekātyāyane kātyāyanayoḥ kātyāyaneṣu

Compound kātyāyana -

Adverb -kātyāyanam -kātyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria