Declension table of kātyāyana

Deva

MasculineSingularDualPlural
Nominativekātyāyanaḥ kātyāyanau kātyāyanāḥ
Vocativekātyāyana kātyāyanau kātyāyanāḥ
Accusativekātyāyanam kātyāyanau kātyāyanān
Instrumentalkātyāyanena kātyāyanābhyām kātyāyanaiḥ kātyāyanebhiḥ
Dativekātyāyanāya kātyāyanābhyām kātyāyanebhyaḥ
Ablativekātyāyanāt kātyāyanābhyām kātyāyanebhyaḥ
Genitivekātyāyanasya kātyāyanayoḥ kātyāyanānām
Locativekātyāyane kātyāyanayoḥ kātyāyaneṣu

Compound kātyāyana -

Adverb -kātyāyanam -kātyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria