Declension table of ?kātīyakalpasūtra

Deva

NeuterSingularDualPlural
Nominativekātīyakalpasūtram kātīyakalpasūtre kātīyakalpasūtrāṇi
Vocativekātīyakalpasūtra kātīyakalpasūtre kātīyakalpasūtrāṇi
Accusativekātīyakalpasūtram kātīyakalpasūtre kātīyakalpasūtrāṇi
Instrumentalkātīyakalpasūtreṇa kātīyakalpasūtrābhyām kātīyakalpasūtraiḥ
Dativekātīyakalpasūtrāya kātīyakalpasūtrābhyām kātīyakalpasūtrebhyaḥ
Ablativekātīyakalpasūtrāt kātīyakalpasūtrābhyām kātīyakalpasūtrebhyaḥ
Genitivekātīyakalpasūtrasya kātīyakalpasūtrayoḥ kātīyakalpasūtrāṇām
Locativekātīyakalpasūtre kātīyakalpasūtrayoḥ kātīyakalpasūtreṣu

Compound kātīyakalpasūtra -

Adverb -kātīyakalpasūtram -kātīyakalpasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria