Declension table of ?kātīya

Deva

NeuterSingularDualPlural
Nominativekātīyam kātīye kātīyāni
Vocativekātīya kātīye kātīyāni
Accusativekātīyam kātīye kātīyāni
Instrumentalkātīyena kātīyābhyām kātīyaiḥ
Dativekātīyāya kātīyābhyām kātīyebhyaḥ
Ablativekātīyāt kātīyābhyām kātīyebhyaḥ
Genitivekātīyasya kātīyayoḥ kātīyānām
Locativekātīye kātīyayoḥ kātīyeṣu

Compound kātīya -

Adverb -kātīyam -kātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria